B 66-3 Tattvabodha
Manuscript culture infobox
Filmed in: B 66/3
Title: Tattvabodha
Dimensions: 25.5 x 11 cm x 6 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/1135
Remarks:
Reel No. B 66-3
Inventory No. 77449
Title Tattvabodha
Remarks
Author
Subject Vedānta
Language Sanskri
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.5 x 11 cm
Binding Hole none
Folios 6
Lines per Folio 7
Foliation figures in the upper left-hand margin under the marginal title ta.vi. or ta.bo. and in the lower right-hand margin under rāmaḥ on the verso
Place of Deposit NAK
Accession No. 1/1135
Manuscript Features
Excerpts
Beginning
śrīgaṇēśāya namaḥ || ||
vāsudevendrayogīṃdraṃ natvā jñānapradaṃ gurum
mumukṣūṇāṃ hitārthāya tatvabodho vidhīyate | 1 |
sādhanacatuṣṭayasaṃpannādhikāriṇāṃ tatvavivekaprakāraṃ vakṣyāmaḥ |
sādhanacatuṣtayaṃ kim |
nityānityavastuvivekaḥ 1
ihāmutraphalabhogavirāgaḥ 2
śamādiṣaṭkasaṃpattiḥ 3
mumukṣūtvaṃ ceti 4
nityaṃ vastv ekaṃ brahma, tadvyatiriktaṃ sarvam anityam ayam eva nityānityavastuvivekaḥ | (fol. 1v1–5)
End
tathā ca śrutiḥ suhṛdaḥ puṇyakṛtyāṃ dviṣataḥ pāpakṛtyāṃ gṛhṇaṃtīti | tathā cātmavit saṃsāraṃ tīrtvā brahmānaṃdaṃ prāpnoti | tarati śokam ātmavid ityādiśṛuteḥ tanuṃ tyajatu vā kāśyāṃ śvapacasya gṛhe tha vā jñānasaṃprāptisamaye mutko sau vigatāśaya iti smṛteś ca (fol. 6v4–7)
Colophon
iti tatvabodhaḥ sampūrṇaḥ | | śubhaṃ (fol. 6v7 and the right margin)
Microfilm Details
Reel No. B 66/3
Date of Filming not recorded
Exposures 9
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SD
Date 9-4-2004