B 66-3 Tattvabodha

Manuscript culture infobox

Filmed in: B 66/3
Title: Tattvabodha
Dimensions: 25.5 x 11 cm x 6 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/1135
Remarks:

Reel No. B 66-3

Inventory No. 77449

Title Tattvabodha

Remarks

Author

Subject Vedānta

Language Sanskri

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 11 cm

Binding Hole none

Folios 6

Lines per Folio 7

Foliation figures in the upper left-hand margin under the marginal title ta.vi. or ta.bo. and in the lower right-hand margin under rāmaḥ on the verso

Place of Deposit NAK

Accession No. 1/1135

Manuscript Features

Excerpts

Beginning

śrīgaṇēśāya namaḥ ||    ||

vāsudevendrayogīṃdraṃ natvā jñānapradaṃ gurum
mumukṣūṇāṃ hitārthāya tatvabodho vidhīyate | 1 |

sādhanacatuṣṭayasaṃpannādhikāriṇāṃ tatvavivekaprakāraṃ vakṣyāmaḥ |
sādhanacatuṣtayaṃ kim |
nityānityavastuvivekaḥ 1
ihāmutraphalabhogavirāgaḥ 2
śamādiṣaṭkasaṃpattiḥ 3
mumukṣūtvaṃ ceti 4
nityaṃ vastv ekaṃ brahma, tadvyatiriktaṃ sarvam anityam ayam eva nityānityavastuvivekaḥ | (fol. 1v1–5)

End

tathā ca śrutiḥ suhṛdaḥ puṇyakṛtyāṃ dviṣataḥ pāpakṛtyāṃ gṛhṇaṃtīti | tathā cātmavit saṃsāraṃ tīrtvā brahmānaṃdaṃ prāpnoti | tarati śokam ātmavid ityādiśṛuteḥ tanuṃ tyajatu vā kāśyāṃ śvapacasya gṛhe tha vā jñānasaṃprāptisamaye mutko sau vigatāśaya iti smṛteś ca (fol. 6v4–7)

Colophon

iti tatvabodhaḥ sampūrṇaḥ | | śubhaṃ (fol. 6v7 and the right margin)

Microfilm Details

Reel No. B 66/3

Date of Filming not recorded

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SD

Date 9-4-2004